कृदन्तरूपाणि - उत् + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्त्रौकणम्
अनीयर्
उत्त्रौकणीयः - उत्त्रौकणीया
ण्वुल्
उत्त्रौककः - उत्त्रौकिका
तुमुँन्
उत्त्रौकितुम्
तव्य
उत्त्रौकितव्यः - उत्त्रौकितव्या
तृच्
उत्त्रौकिता - उत्त्रौकित्री
ल्यप्
उत्त्रौक्य
क्तवतुँ
उत्त्रौकितवान् - उत्त्रौकितवती
क्त
उत्त्रौकितः - उत्त्रौकिता
शानच्
उत्त्रौकमाणः - उत्त्रौकमाणा
ण्यत्
उत्त्रौक्यः - उत्त्रौक्या
अच्
उत्त्रौकः - उत्त्रौका
घञ्
उत्त्रौकः
उत्त्रौका


सनादि प्रत्ययाः

उपसर्गाः