कृदन्तरूपाणि - अधि + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधित्रौकणम्
अनीयर्
अधित्रौकणीयः - अधित्रौकणीया
ण्वुल्
अधित्रौककः - अधित्रौकिका
तुमुँन्
अधित्रौकितुम्
तव्य
अधित्रौकितव्यः - अधित्रौकितव्या
तृच्
अधित्रौकिता - अधित्रौकित्री
ल्यप्
अधित्रौक्य
क्तवतुँ
अधित्रौकितवान् - अधित्रौकितवती
क्त
अधित्रौकितः - अधित्रौकिता
शानच्
अधित्रौकमाणः - अधित्रौकमाणा
ण्यत्
अधित्रौक्यः - अधित्रौक्या
अच्
अधित्रौकः - अधित्रौका
घञ्
अधित्रौकः
अधित्रौका


सनादि प्रत्ययाः

उपसर्गाः