कृदन्तरूपाणि - अव + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवत्रौकणम्
अनीयर्
अवत्रौकणीयः - अवत्रौकणीया
ण्वुल्
अवत्रौककः - अवत्रौकिका
तुमुँन्
अवत्रौकितुम्
तव्य
अवत्रौकितव्यः - अवत्रौकितव्या
तृच्
अवत्रौकिता - अवत्रौकित्री
ल्यप्
अवत्रौक्य
क्तवतुँ
अवत्रौकितवान् - अवत्रौकितवती
क्त
अवत्रौकितः - अवत्रौकिता
शानच्
अवत्रौकमाणः - अवत्रौकमाणा
ण्यत्
अवत्रौक्यः - अवत्रौक्या
अच्
अवत्रौकः - अवत्रौका
घञ्
अवत्रौकः
अवत्रौका


सनादि प्रत्ययाः

उपसर्गाः