कृदन्तरूपाणि - सम् + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्त्रौकणम् / संत्रौकणम्
अनीयर्
सन्त्रौकणीयः / संत्रौकणीयः - सन्त्रौकणीया / संत्रौकणीया
ण्वुल्
सन्त्रौककः / संत्रौककः - सन्त्रौकिका / संत्रौकिका
तुमुँन्
सन्त्रौकितुम् / संत्रौकितुम्
तव्य
सन्त्रौकितव्यः / संत्रौकितव्यः - सन्त्रौकितव्या / संत्रौकितव्या
तृच्
सन्त्रौकिता / संत्रौकिता - सन्त्रौकित्री / संत्रौकित्री
ल्यप्
सन्त्रौक्य / संत्रौक्य
क्तवतुँ
सन्त्रौकितवान् / संत्रौकितवान् - सन्त्रौकितवती / संत्रौकितवती
क्त
सन्त्रौकितः / संत्रौकितः - सन्त्रौकिता / संत्रौकिता
शानच्
सन्त्रौकमाणः / संत्रौकमाणः - सन्त्रौकमाणा / संत्रौकमाणा
ण्यत्
सन्त्रौक्यः / संत्रौक्यः - सन्त्रौक्या / संत्रौक्या
अच्
सन्त्रौकः / संत्रौकः - सन्त्रौका - संत्रौका
घञ्
सन्त्रौकः / संत्रौकः
सन्त्रौका / संत्रौका


सनादि प्रत्ययाः

उपसर्गाः