कृदन्तरूपाणि - परा + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परात्रौकणम्
अनीयर्
परात्रौकणीयः - परात्रौकणीया
ण्वुल्
परात्रौककः - परात्रौकिका
तुमुँन्
परात्रौकितुम्
तव्य
परात्रौकितव्यः - परात्रौकितव्या
तृच्
परात्रौकिता - परात्रौकित्री
ल्यप्
परात्रौक्य
क्तवतुँ
परात्रौकितवान् - परात्रौकितवती
क्त
परात्रौकितः - परात्रौकिता
शानच्
परात्रौकमाणः - परात्रौकमाणा
ण्यत्
परात्रौक्यः - परात्रौक्या
अच्
परात्रौकः - परात्रौका
घञ्
परात्रौकः
परात्रौका


सनादि प्रत्ययाः

उपसर्गाः