कृदन्तरूपाणि - निस् + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्त्रौकणम्
अनीयर्
निस्त्रौकणीयः - निस्त्रौकणीया
ण्वुल्
निस्त्रौककः - निस्त्रौकिका
तुमुँन्
निस्त्रौकितुम्
तव्य
निस्त्रौकितव्यः - निस्त्रौकितव्या
तृच्
निस्त्रौकिता - निस्त्रौकित्री
ल्यप्
निस्त्रौक्य
क्तवतुँ
निस्त्रौकितवान् - निस्त्रौकितवती
क्त
निस्त्रौकितः - निस्त्रौकिता
शानच्
निस्त्रौकमाणः - निस्त्रौकमाणा
ण्यत्
निस्त्रौक्यः - निस्त्रौक्या
अच्
निस्त्रौकः - निस्त्रौका
घञ्
निस्त्रौकः
निस्त्रौका


सनादि प्रत्ययाः

उपसर्गाः