कृदन्तरूपाणि - प्र + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्रौकणम्
अनीयर्
प्रत्रौकणीयः - प्रत्रौकणीया
ण्वुल्
प्रत्रौककः - प्रत्रौकिका
तुमुँन्
प्रत्रौकितुम्
तव्य
प्रत्रौकितव्यः - प्रत्रौकितव्या
तृच्
प्रत्रौकिता - प्रत्रौकित्री
ल्यप्
प्रत्रौक्य
क्तवतुँ
प्रत्रौकितवान् - प्रत्रौकितवती
क्त
प्रत्रौकितः - प्रत्रौकिता
शानच्
प्रत्रौकमाणः - प्रत्रौकमाणा
ण्यत्
प्रत्रौक्यः - प्रत्रौक्या
अच्
प्रत्रौकः - प्रत्रौका
घञ्
प्रत्रौकः
प्रत्रौका


सनादि प्रत्ययाः

उपसर्गाः