कृदन्तरूपाणि - त्रौक् + णिच् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
त्रौकणम्
अनीयर्
त्रौकणीयः - त्रौकणीया
ण्वुल्
त्रौककः - त्रौकिका
तुमुँन्
त्रौकयितुम्
तव्य
त्रौकयितव्यः - त्रौकयितव्या
तृच्
त्रौकयिता - त्रौकयित्री
क्त्वा
त्रौकयित्वा
क्तवतुँ
त्रौकितवान् - त्रौकितवती
क्त
त्रौकितः - त्रौकिता
शतृँ
त्रौकयन् - त्रौकयन्ती
शानच्
त्रौकयमाणः - त्रौकयमाणा
यत्
त्रौक्यः - त्रौक्या
अच्
त्रौकः - त्रौका
युच्
त्रौकणा


सनादि प्रत्ययाः

उपसर्गाः