संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

त्रौक् - त्रौकृँ गत्यर्थः भ्वादिः + तव्य (नपुं) = त्रौकितव्यम्
त्रौक् - त्रौकृँ गत्यर्थः भ्वादिः + क्त्वा = त्रौकित्री
त्रौक् - त्रौकृँ गत्यर्थः भ्वादिः + ण्वुल् (पुं) = त्रौकिता
त्रौक् - त्रौकृँ गत्यर्थः भ्वादिः + क्त (स्त्री) = त्रौकित्री
त्रौक् - त्रौकृँ गत्यर्थः भ्वादिः + क्त्वा = त्रौकणम्