कृदन्तरूपाणि - त्रौक् + सन् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तुत्रौकिषणम्
अनीयर्
तुत्रौकिषणीयः - तुत्रौकिषणीया
ण्वुल्
तुत्रौकिषकः - तुत्रौकिषिका
तुमुँन्
तुत्रौकिषितुम्
तव्य
तुत्रौकिषितव्यः - तुत्रौकिषितव्या
तृच्
तुत्रौकिषिता - तुत्रौकिषित्री
क्त्वा
तुत्रौकिषित्वा
क्तवतुँ
तुत्रौकिषितवान् - तुत्रौकिषितवती
क्त
तुत्रौकिषितः - तुत्रौकिषिता
शानच्
तुत्रौकिषमाणः - तुत्रौकिषमाणा
यत्
तुत्रौकिष्यः - तुत्रौकिष्या
अच्
तुत्रौकिषः - तुत्रौकिषा
घञ्
तुत्रौकिषः
तुत्रौकिषा


सनादि प्रत्ययाः

उपसर्गाः