सु + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सूर्दाञ्चक्रे / सूर्दांचक्रे / सूर्दाम्बभूव / सूर्दांबभूव / सूर्दामास
सूर्दाञ्चक्राते / सूर्दांचक्राते / सूर्दाम्बभूवतुः / सूर्दांबभूवतुः / सूर्दामासतुः
सूर्दाञ्चक्रिरे / सूर्दांचक्रिरे / सूर्दाम्बभूवुः / सूर्दांबभूवुः / सूर्दामासुः
मध्यम
सूर्दाञ्चकृषे / सूर्दांचकृषे / सूर्दाम्बभूविथ / सूर्दांबभूविथ / सूर्दामासिथ
सूर्दाञ्चक्राथे / सूर्दांचक्राथे / सूर्दाम्बभूवथुः / सूर्दांबभूवथुः / सूर्दामासथुः
सूर्दाञ्चकृढ्वे / सूर्दांचकृढ्वे / सूर्दाम्बभूव / सूर्दांबभूव / सूर्दामास
उत्तम
सूर्दाञ्चक्रे / सूर्दांचक्रे / सूर्दाम्बभूव / सूर्दांबभूव / सूर्दामास
सूर्दाञ्चकृवहे / सूर्दांचकृवहे / सूर्दाम्बभूविव / सूर्दांबभूविव / सूर्दामासिव
सूर्दाञ्चकृमहे / सूर्दांचकृमहे / सूर्दाम्बभूविम / सूर्दांबभूविम / सूर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सूर्दाञ्चक्रे / सूर्दांचक्रे / सूर्दाम्बभूवे / सूर्दांबभूवे / सूर्दामाहे
सूर्दाञ्चक्राते / सूर्दांचक्राते / सूर्दाम्बभूवाते / सूर्दांबभूवाते / सूर्दामासाते
सूर्दाञ्चक्रिरे / सूर्दांचक्रिरे / सूर्दाम्बभूविरे / सूर्दांबभूविरे / सूर्दामासिरे
मध्यम
सूर्दाञ्चकृषे / सूर्दांचकृषे / सूर्दाम्बभूविषे / सूर्दांबभूविषे / सूर्दामासिषे
सूर्दाञ्चक्राथे / सूर्दांचक्राथे / सूर्दाम्बभूवाथे / सूर्दांबभूवाथे / सूर्दामासाथे
सूर्दाञ्चकृढ्वे / सूर्दांचकृढ्वे / सूर्दाम्बभूविध्वे / सूर्दांबभूविध्वे / सूर्दाम्बभूविढ्वे / सूर्दांबभूविढ्वे / सूर्दामासिध्वे
उत्तम
सूर्दाञ्चक्रे / सूर्दांचक्रे / सूर्दाम्बभूवे / सूर्दांबभूवे / सूर्दामाहे
सूर्दाञ्चकृवहे / सूर्दांचकृवहे / सूर्दाम्बभूविवहे / सूर्दांबभूविवहे / सूर्दामासिवहे
सूर्दाञ्चकृमहे / सूर्दांचकृमहे / सूर्दाम्बभूविमहे / सूर्दांबभूविमहे / सूर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः