अनु + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनूर्दाञ्चक्रे / अनूर्दांचक्रे / अनूर्दाम्बभूव / अनूर्दांबभूव / अनूर्दामास
अनूर्दाञ्चक्राते / अनूर्दांचक्राते / अनूर्दाम्बभूवतुः / अनूर्दांबभूवतुः / अनूर्दामासतुः
अनूर्दाञ्चक्रिरे / अनूर्दांचक्रिरे / अनूर्दाम्बभूवुः / अनूर्दांबभूवुः / अनूर्दामासुः
मध्यम
अनूर्दाञ्चकृषे / अनूर्दांचकृषे / अनूर्दाम्बभूविथ / अनूर्दांबभूविथ / अनूर्दामासिथ
अनूर्दाञ्चक्राथे / अनूर्दांचक्राथे / अनूर्दाम्बभूवथुः / अनूर्दांबभूवथुः / अनूर्दामासथुः
अनूर्दाञ्चकृढ्वे / अनूर्दांचकृढ्वे / अनूर्दाम्बभूव / अनूर्दांबभूव / अनूर्दामास
उत्तम
अनूर्दाञ्चक्रे / अनूर्दांचक्रे / अनूर्दाम्बभूव / अनूर्दांबभूव / अनूर्दामास
अनूर्दाञ्चकृवहे / अनूर्दांचकृवहे / अनूर्दाम्बभूविव / अनूर्दांबभूविव / अनूर्दामासिव
अनूर्दाञ्चकृमहे / अनूर्दांचकृमहे / अनूर्दाम्बभूविम / अनूर्दांबभूविम / अनूर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनूर्दाञ्चक्रे / अनूर्दांचक्रे / अनूर्दाम्बभूवे / अनूर्दांबभूवे / अनूर्दामाहे
अनूर्दाञ्चक्राते / अनूर्दांचक्राते / अनूर्दाम्बभूवाते / अनूर्दांबभूवाते / अनूर्दामासाते
अनूर्दाञ्चक्रिरे / अनूर्दांचक्रिरे / अनूर्दाम्बभूविरे / अनूर्दांबभूविरे / अनूर्दामासिरे
मध्यम
अनूर्दाञ्चकृषे / अनूर्दांचकृषे / अनूर्दाम्बभूविषे / अनूर्दांबभूविषे / अनूर्दामासिषे
अनूर्दाञ्चक्राथे / अनूर्दांचक्राथे / अनूर्दाम्बभूवाथे / अनूर्दांबभूवाथे / अनूर्दामासाथे
अनूर्दाञ्चकृढ्वे / अनूर्दांचकृढ्वे / अनूर्दाम्बभूविध्वे / अनूर्दांबभूविध्वे / अनूर्दाम्बभूविढ्वे / अनूर्दांबभूविढ्वे / अनूर्दामासिध्वे
उत्तम
अनूर्दाञ्चक्रे / अनूर्दांचक्रे / अनूर्दाम्बभूवे / अनूर्दांबभूवे / अनूर्दामाहे
अनूर्दाञ्चकृवहे / अनूर्दांचकृवहे / अनूर्दाम्बभूविवहे / अनूर्दांबभूविवहे / अनूर्दामासिवहे
अनूर्दाञ्चकृमहे / अनूर्दांचकृमहे / अनूर्दाम्बभूविमहे / अनूर्दांबभूविमहे / अनूर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः