अव + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवोर्दाञ्चक्रे / अवोर्दांचक्रे / अवोर्दाम्बभूव / अवोर्दांबभूव / अवोर्दामास
अवोर्दाञ्चक्राते / अवोर्दांचक्राते / अवोर्दाम्बभूवतुः / अवोर्दांबभूवतुः / अवोर्दामासतुः
अवोर्दाञ्चक्रिरे / अवोर्दांचक्रिरे / अवोर्दाम्बभूवुः / अवोर्दांबभूवुः / अवोर्दामासुः
मध्यम
अवोर्दाञ्चकृषे / अवोर्दांचकृषे / अवोर्दाम्बभूविथ / अवोर्दांबभूविथ / अवोर्दामासिथ
अवोर्दाञ्चक्राथे / अवोर्दांचक्राथे / अवोर्दाम्बभूवथुः / अवोर्दांबभूवथुः / अवोर्दामासथुः
अवोर्दाञ्चकृढ्वे / अवोर्दांचकृढ्वे / अवोर्दाम्बभूव / अवोर्दांबभूव / अवोर्दामास
उत्तम
अवोर्दाञ्चक्रे / अवोर्दांचक्रे / अवोर्दाम्बभूव / अवोर्दांबभूव / अवोर्दामास
अवोर्दाञ्चकृवहे / अवोर्दांचकृवहे / अवोर्दाम्बभूविव / अवोर्दांबभूविव / अवोर्दामासिव
अवोर्दाञ्चकृमहे / अवोर्दांचकृमहे / अवोर्दाम्बभूविम / अवोर्दांबभूविम / अवोर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवोर्दाञ्चक्रे / अवोर्दांचक्रे / अवोर्दाम्बभूवे / अवोर्दांबभूवे / अवोर्दामाहे
अवोर्दाञ्चक्राते / अवोर्दांचक्राते / अवोर्दाम्बभूवाते / अवोर्दांबभूवाते / अवोर्दामासाते
अवोर्दाञ्चक्रिरे / अवोर्दांचक्रिरे / अवोर्दाम्बभूविरे / अवोर्दांबभूविरे / अवोर्दामासिरे
मध्यम
अवोर्दाञ्चकृषे / अवोर्दांचकृषे / अवोर्दाम्बभूविषे / अवोर्दांबभूविषे / अवोर्दामासिषे
अवोर्दाञ्चक्राथे / अवोर्दांचक्राथे / अवोर्दाम्बभूवाथे / अवोर्दांबभूवाथे / अवोर्दामासाथे
अवोर्दाञ्चकृढ्वे / अवोर्दांचकृढ्वे / अवोर्दाम्बभूविध्वे / अवोर्दांबभूविध्वे / अवोर्दाम्बभूविढ्वे / अवोर्दांबभूविढ्वे / अवोर्दामासिध्वे
उत्तम
अवोर्दाञ्चक्रे / अवोर्दांचक्रे / अवोर्दाम्बभूवे / अवोर्दांबभूवे / अवोर्दामाहे
अवोर्दाञ्चकृवहे / अवोर्दांचकृवहे / अवोर्दाम्बभूविवहे / अवोर्दांबभूविवहे / अवोर्दामासिवहे
अवोर्दाञ्चकृमहे / अवोर्दांचकृमहे / अवोर्दाम्बभूविमहे / अवोर्दांबभूविमहे / अवोर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः