प्र + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रोर्दाञ्चक्रे / प्रोर्दांचक्रे / प्रोर्दाम्बभूव / प्रोर्दांबभूव / प्रोर्दामास
प्रोर्दाञ्चक्राते / प्रोर्दांचक्राते / प्रोर्दाम्बभूवतुः / प्रोर्दांबभूवतुः / प्रोर्दामासतुः
प्रोर्दाञ्चक्रिरे / प्रोर्दांचक्रिरे / प्रोर्दाम्बभूवुः / प्रोर्दांबभूवुः / प्रोर्दामासुः
मध्यम
प्रोर्दाञ्चकृषे / प्रोर्दांचकृषे / प्रोर्दाम्बभूविथ / प्रोर्दांबभूविथ / प्रोर्दामासिथ
प्रोर्दाञ्चक्राथे / प्रोर्दांचक्राथे / प्रोर्दाम्बभूवथुः / प्रोर्दांबभूवथुः / प्रोर्दामासथुः
प्रोर्दाञ्चकृढ्वे / प्रोर्दांचकृढ्वे / प्रोर्दाम्बभूव / प्रोर्दांबभूव / प्रोर्दामास
उत्तम
प्रोर्दाञ्चक्रे / प्रोर्दांचक्रे / प्रोर्दाम्बभूव / प्रोर्दांबभूव / प्रोर्दामास
प्रोर्दाञ्चकृवहे / प्रोर्दांचकृवहे / प्रोर्दाम्बभूविव / प्रोर्दांबभूविव / प्रोर्दामासिव
प्रोर्दाञ्चकृमहे / प्रोर्दांचकृमहे / प्रोर्दाम्बभूविम / प्रोर्दांबभूविम / प्रोर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रोर्दाञ्चक्रे / प्रोर्दांचक्रे / प्रोर्दाम्बभूवे / प्रोर्दांबभूवे / प्रोर्दामाहे
प्रोर्दाञ्चक्राते / प्रोर्दांचक्राते / प्रोर्दाम्बभूवाते / प्रोर्दांबभूवाते / प्रोर्दामासाते
प्रोर्दाञ्चक्रिरे / प्रोर्दांचक्रिरे / प्रोर्दाम्बभूविरे / प्रोर्दांबभूविरे / प्रोर्दामासिरे
मध्यम
प्रोर्दाञ्चकृषे / प्रोर्दांचकृषे / प्रोर्दाम्बभूविषे / प्रोर्दांबभूविषे / प्रोर्दामासिषे
प्रोर्दाञ्चक्राथे / प्रोर्दांचक्राथे / प्रोर्दाम्बभूवाथे / प्रोर्दांबभूवाथे / प्रोर्दामासाथे
प्रोर्दाञ्चकृढ्वे / प्रोर्दांचकृढ्वे / प्रोर्दाम्बभूविध्वे / प्रोर्दांबभूविध्वे / प्रोर्दाम्बभूविढ्वे / प्रोर्दांबभूविढ्वे / प्रोर्दामासिध्वे
उत्तम
प्रोर्दाञ्चक्रे / प्रोर्दांचक्रे / प्रोर्दाम्बभूवे / प्रोर्दांबभूवे / प्रोर्दामाहे
प्रोर्दाञ्चकृवहे / प्रोर्दांचकृवहे / प्रोर्दाम्बभूविवहे / प्रोर्दांबभूविवहे / प्रोर्दामासिवहे
प्रोर्दाञ्चकृमहे / प्रोर्दांचकृमहे / प्रोर्दाम्बभूविमहे / प्रोर्दांबभूविमहे / प्रोर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः