अप + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपोर्दाञ्चक्रे / अपोर्दांचक्रे / अपोर्दाम्बभूव / अपोर्दांबभूव / अपोर्दामास
अपोर्दाञ्चक्राते / अपोर्दांचक्राते / अपोर्दाम्बभूवतुः / अपोर्दांबभूवतुः / अपोर्दामासतुः
अपोर्दाञ्चक्रिरे / अपोर्दांचक्रिरे / अपोर्दाम्बभूवुः / अपोर्दांबभूवुः / अपोर्दामासुः
मध्यम
अपोर्दाञ्चकृषे / अपोर्दांचकृषे / अपोर्दाम्बभूविथ / अपोर्दांबभूविथ / अपोर्दामासिथ
अपोर्दाञ्चक्राथे / अपोर्दांचक्राथे / अपोर्दाम्बभूवथुः / अपोर्दांबभूवथुः / अपोर्दामासथुः
अपोर्दाञ्चकृढ्वे / अपोर्दांचकृढ्वे / अपोर्दाम्बभूव / अपोर्दांबभूव / अपोर्दामास
उत्तम
अपोर्दाञ्चक्रे / अपोर्दांचक्रे / अपोर्दाम्बभूव / अपोर्दांबभूव / अपोर्दामास
अपोर्दाञ्चकृवहे / अपोर्दांचकृवहे / अपोर्दाम्बभूविव / अपोर्दांबभूविव / अपोर्दामासिव
अपोर्दाञ्चकृमहे / अपोर्दांचकृमहे / अपोर्दाम्बभूविम / अपोर्दांबभूविम / अपोर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपोर्दाञ्चक्रे / अपोर्दांचक्रे / अपोर्दाम्बभूवे / अपोर्दांबभूवे / अपोर्दामाहे
अपोर्दाञ्चक्राते / अपोर्दांचक्राते / अपोर्दाम्बभूवाते / अपोर्दांबभूवाते / अपोर्दामासाते
अपोर्दाञ्चक्रिरे / अपोर्दांचक्रिरे / अपोर्दाम्बभूविरे / अपोर्दांबभूविरे / अपोर्दामासिरे
मध्यम
अपोर्दाञ्चकृषे / अपोर्दांचकृषे / अपोर्दाम्बभूविषे / अपोर्दांबभूविषे / अपोर्दामासिषे
अपोर्दाञ्चक्राथे / अपोर्दांचक्राथे / अपोर्दाम्बभूवाथे / अपोर्दांबभूवाथे / अपोर्दामासाथे
अपोर्दाञ्चकृढ्वे / अपोर्दांचकृढ्वे / अपोर्दाम्बभूविध्वे / अपोर्दांबभूविध्वे / अपोर्दाम्बभूविढ्वे / अपोर्दांबभूविढ्वे / अपोर्दामासिध्वे
उत्तम
अपोर्दाञ्चक्रे / अपोर्दांचक्रे / अपोर्दाम्बभूवे / अपोर्दांबभूवे / अपोर्दामाहे
अपोर्दाञ्चकृवहे / अपोर्दांचकृवहे / अपोर्दाम्बभूविवहे / अपोर्दांबभूविवहे / अपोर्दामासिवहे
अपोर्दाञ्चकृमहे / अपोर्दांचकृमहे / अपोर्दाम्बभूविमहे / अपोर्दांबभूविमहे / अपोर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः