निर् + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरूर्दाञ्चक्रे / निरूर्दांचक्रे / निरूर्दाम्बभूव / निरूर्दांबभूव / निरूर्दामास
निरूर्दाञ्चक्राते / निरूर्दांचक्राते / निरूर्दाम्बभूवतुः / निरूर्दांबभूवतुः / निरूर्दामासतुः
निरूर्दाञ्चक्रिरे / निरूर्दांचक्रिरे / निरूर्दाम्बभूवुः / निरूर्दांबभूवुः / निरूर्दामासुः
मध्यम
निरूर्दाञ्चकृषे / निरूर्दांचकृषे / निरूर्दाम्बभूविथ / निरूर्दांबभूविथ / निरूर्दामासिथ
निरूर्दाञ्चक्राथे / निरूर्दांचक्राथे / निरूर्दाम्बभूवथुः / निरूर्दांबभूवथुः / निरूर्दामासथुः
निरूर्दाञ्चकृढ्वे / निरूर्दांचकृढ्वे / निरूर्दाम्बभूव / निरूर्दांबभूव / निरूर्दामास
उत्तम
निरूर्दाञ्चक्रे / निरूर्दांचक्रे / निरूर्दाम्बभूव / निरूर्दांबभूव / निरूर्दामास
निरूर्दाञ्चकृवहे / निरूर्दांचकृवहे / निरूर्दाम्बभूविव / निरूर्दांबभूविव / निरूर्दामासिव
निरूर्दाञ्चकृमहे / निरूर्दांचकृमहे / निरूर्दाम्बभूविम / निरूर्दांबभूविम / निरूर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरूर्दाञ्चक्रे / निरूर्दांचक्रे / निरूर्दाम्बभूवे / निरूर्दांबभूवे / निरूर्दामाहे
निरूर्दाञ्चक्राते / निरूर्दांचक्राते / निरूर्दाम्बभूवाते / निरूर्दांबभूवाते / निरूर्दामासाते
निरूर्दाञ्चक्रिरे / निरूर्दांचक्रिरे / निरूर्दाम्बभूविरे / निरूर्दांबभूविरे / निरूर्दामासिरे
मध्यम
निरूर्दाञ्चकृषे / निरूर्दांचकृषे / निरूर्दाम्बभूविषे / निरूर्दांबभूविषे / निरूर्दामासिषे
निरूर्दाञ्चक्राथे / निरूर्दांचक्राथे / निरूर्दाम्बभूवाथे / निरूर्दांबभूवाथे / निरूर्दामासाथे
निरूर्दाञ्चकृढ्वे / निरूर्दांचकृढ्वे / निरूर्दाम्बभूविध्वे / निरूर्दांबभूविध्वे / निरूर्दाम्बभूविढ्वे / निरूर्दांबभूविढ्वे / निरूर्दामासिध्वे
उत्तम
निरूर्दाञ्चक्रे / निरूर्दांचक्रे / निरूर्दाम्बभूवे / निरूर्दांबभूवे / निरूर्दामाहे
निरूर्दाञ्चकृवहे / निरूर्दांचकृवहे / निरूर्दाम्बभूविवहे / निरूर्दांबभूविवहे / निरूर्दामासिवहे
निरूर्दाञ्चकृमहे / निरूर्दांचकृमहे / निरूर्दाम्बभूविमहे / निरूर्दांबभूविमहे / निरूर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः