आङ् + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ओर्दाञ्चक्रे / ओर्दांचक्रे / ओर्दाम्बभूव / ओर्दांबभूव / ओर्दामास
ओर्दाञ्चक्राते / ओर्दांचक्राते / ओर्दाम्बभूवतुः / ओर्दांबभूवतुः / ओर्दामासतुः
ओर्दाञ्चक्रिरे / ओर्दांचक्रिरे / ओर्दाम्बभूवुः / ओर्दांबभूवुः / ओर्दामासुः
मध्यम
ओर्दाञ्चकृषे / ओर्दांचकृषे / ओर्दाम्बभूविथ / ओर्दांबभूविथ / ओर्दामासिथ
ओर्दाञ्चक्राथे / ओर्दांचक्राथे / ओर्दाम्बभूवथुः / ओर्दांबभूवथुः / ओर्दामासथुः
ओर्दाञ्चकृढ्वे / ओर्दांचकृढ्वे / ओर्दाम्बभूव / ओर्दांबभूव / ओर्दामास
उत्तम
ओर्दाञ्चक्रे / ओर्दांचक्रे / ओर्दाम्बभूव / ओर्दांबभूव / ओर्दामास
ओर्दाञ्चकृवहे / ओर्दांचकृवहे / ओर्दाम्बभूविव / ओर्दांबभूविव / ओर्दामासिव
ओर्दाञ्चकृमहे / ओर्दांचकृमहे / ओर्दाम्बभूविम / ओर्दांबभूविम / ओर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ओर्दाञ्चक्रे / ओर्दांचक्रे / ओर्दाम्बभूवे / ओर्दांबभूवे / ओर्दामाहे
ओर्दाञ्चक्राते / ओर्दांचक्राते / ओर्दाम्बभूवाते / ओर्दांबभूवाते / ओर्दामासाते
ओर्दाञ्चक्रिरे / ओर्दांचक्रिरे / ओर्दाम्बभूविरे / ओर्दांबभूविरे / ओर्दामासिरे
मध्यम
ओर्दाञ्चकृषे / ओर्दांचकृषे / ओर्दाम्बभूविषे / ओर्दांबभूविषे / ओर्दामासिषे
ओर्दाञ्चक्राथे / ओर्दांचक्राथे / ओर्दाम्बभूवाथे / ओर्दांबभूवाथे / ओर्दामासाथे
ओर्दाञ्चकृढ्वे / ओर्दांचकृढ्वे / ओर्दाम्बभूविध्वे / ओर्दांबभूविध्वे / ओर्दाम्बभूविढ्वे / ओर्दांबभूविढ्वे / ओर्दामासिध्वे
उत्तम
ओर्दाञ्चक्रे / ओर्दांचक्रे / ओर्दाम्बभूवे / ओर्दांबभूवे / ओर्दामाहे
ओर्दाञ्चकृवहे / ओर्दांचकृवहे / ओर्दाम्बभूविवहे / ओर्दांबभूविवहे / ओर्दामासिवहे
ओर्दाञ्चकृमहे / ओर्दांचकृमहे / ओर्दाम्बभूविमहे / ओर्दांबभूविमहे / ओर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः