उत् + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदूर्दाञ्चक्रे / उदूर्दांचक्रे / उदूर्दाम्बभूव / उदूर्दांबभूव / उदूर्दामास
उदूर्दाञ्चक्राते / उदूर्दांचक्राते / उदूर्दाम्बभूवतुः / उदूर्दांबभूवतुः / उदूर्दामासतुः
उदूर्दाञ्चक्रिरे / उदूर्दांचक्रिरे / उदूर्दाम्बभूवुः / उदूर्दांबभूवुः / उदूर्दामासुः
मध्यम
उदूर्दाञ्चकृषे / उदूर्दांचकृषे / उदूर्दाम्बभूविथ / उदूर्दांबभूविथ / उदूर्दामासिथ
उदूर्दाञ्चक्राथे / उदूर्दांचक्राथे / उदूर्दाम्बभूवथुः / उदूर्दांबभूवथुः / उदूर्दामासथुः
उदूर्दाञ्चकृढ्वे / उदूर्दांचकृढ्वे / उदूर्दाम्बभूव / उदूर्दांबभूव / उदूर्दामास
उत्तम
उदूर्दाञ्चक्रे / उदूर्दांचक्रे / उदूर्दाम्बभूव / उदूर्दांबभूव / उदूर्दामास
उदूर्दाञ्चकृवहे / उदूर्दांचकृवहे / उदूर्दाम्बभूविव / उदूर्दांबभूविव / उदूर्दामासिव
उदूर्दाञ्चकृमहे / उदूर्दांचकृमहे / उदूर्दाम्बभूविम / उदूर्दांबभूविम / उदूर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदूर्दाञ्चक्रे / उदूर्दांचक्रे / उदूर्दाम्बभूवे / उदूर्दांबभूवे / उदूर्दामाहे
उदूर्दाञ्चक्राते / उदूर्दांचक्राते / उदूर्दाम्बभूवाते / उदूर्दांबभूवाते / उदूर्दामासाते
उदूर्दाञ्चक्रिरे / उदूर्दांचक्रिरे / उदूर्दाम्बभूविरे / उदूर्दांबभूविरे / उदूर्दामासिरे
मध्यम
उदूर्दाञ्चकृषे / उदूर्दांचकृषे / उदूर्दाम्बभूविषे / उदूर्दांबभूविषे / उदूर्दामासिषे
उदूर्दाञ्चक्राथे / उदूर्दांचक्राथे / उदूर्दाम्बभूवाथे / उदूर्दांबभूवाथे / उदूर्दामासाथे
उदूर्दाञ्चकृढ्वे / उदूर्दांचकृढ्वे / उदूर्दाम्बभूविध्वे / उदूर्दांबभूविध्वे / उदूर्दाम्बभूविढ्वे / उदूर्दांबभूविढ्वे / उदूर्दामासिध्वे
उत्तम
उदूर्दाञ्चक्रे / उदूर्दांचक्रे / उदूर्दाम्बभूवे / उदूर्दांबभूवे / उदूर्दामाहे
उदूर्दाञ्चकृवहे / उदूर्दांचकृवहे / उदूर्दाम्बभूविवहे / उदूर्दांबभूविवहे / उदूर्दामासिवहे
उदूर्दाञ्चकृमहे / उदूर्दांचकृमहे / उदूर्दाम्बभूविमहे / उदूर्दांबभूविमहे / उदूर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः