सम् + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समूर्दाञ्चक्रे / समूर्दांचक्रे / समूर्दाम्बभूव / समूर्दांबभूव / समूर्दामास
समूर्दाञ्चक्राते / समूर्दांचक्राते / समूर्दाम्बभूवतुः / समूर्दांबभूवतुः / समूर्दामासतुः
समूर्दाञ्चक्रिरे / समूर्दांचक्रिरे / समूर्दाम्बभूवुः / समूर्दांबभूवुः / समूर्दामासुः
मध्यम
समूर्दाञ्चकृषे / समूर्दांचकृषे / समूर्दाम्बभूविथ / समूर्दांबभूविथ / समूर्दामासिथ
समूर्दाञ्चक्राथे / समूर्दांचक्राथे / समूर्दाम्बभूवथुः / समूर्दांबभूवथुः / समूर्दामासथुः
समूर्दाञ्चकृढ्वे / समूर्दांचकृढ्वे / समूर्दाम्बभूव / समूर्दांबभूव / समूर्दामास
उत्तम
समूर्दाञ्चक्रे / समूर्दांचक्रे / समूर्दाम्बभूव / समूर्दांबभूव / समूर्दामास
समूर्दाञ्चकृवहे / समूर्दांचकृवहे / समूर्दाम्बभूविव / समूर्दांबभूविव / समूर्दामासिव
समूर्दाञ्चकृमहे / समूर्दांचकृमहे / समूर्दाम्बभूविम / समूर्दांबभूविम / समूर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समूर्दाञ्चक्रे / समूर्दांचक्रे / समूर्दाम्बभूवे / समूर्दांबभूवे / समूर्दामाहे
समूर्दाञ्चक्राते / समूर्दांचक्राते / समूर्दाम्बभूवाते / समूर्दांबभूवाते / समूर्दामासाते
समूर्दाञ्चक्रिरे / समूर्दांचक्रिरे / समूर्दाम्बभूविरे / समूर्दांबभूविरे / समूर्दामासिरे
मध्यम
समूर्दाञ्चकृषे / समूर्दांचकृषे / समूर्दाम्बभूविषे / समूर्दांबभूविषे / समूर्दामासिषे
समूर्दाञ्चक्राथे / समूर्दांचक्राथे / समूर्दाम्बभूवाथे / समूर्दांबभूवाथे / समूर्दामासाथे
समूर्दाञ्चकृढ्वे / समूर्दांचकृढ्वे / समूर्दाम्बभूविध्वे / समूर्दांबभूविध्वे / समूर्दाम्बभूविढ्वे / समूर्दांबभूविढ्वे / समूर्दामासिध्वे
उत्तम
समूर्दाञ्चक्रे / समूर्दांचक्रे / समूर्दाम्बभूवे / समूर्दांबभूवे / समूर्दामाहे
समूर्दाञ्चकृवहे / समूर्दांचकृवहे / समूर्दाम्बभूविवहे / समूर्दांबभूविवहे / समूर्दामासिवहे
समूर्दाञ्चकृमहे / समूर्दांचकृमहे / समूर्दाम्बभूविमहे / समूर्दांबभूविमहे / समूर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः