उप + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपोर्दाञ्चक्रे / उपोर्दांचक्रे / उपोर्दाम्बभूव / उपोर्दांबभूव / उपोर्दामास
उपोर्दाञ्चक्राते / उपोर्दांचक्राते / उपोर्दाम्बभूवतुः / उपोर्दांबभूवतुः / उपोर्दामासतुः
उपोर्दाञ्चक्रिरे / उपोर्दांचक्रिरे / उपोर्दाम्बभूवुः / उपोर्दांबभूवुः / उपोर्दामासुः
मध्यम
उपोर्दाञ्चकृषे / उपोर्दांचकृषे / उपोर्दाम्बभूविथ / उपोर्दांबभूविथ / उपोर्दामासिथ
उपोर्दाञ्चक्राथे / उपोर्दांचक्राथे / उपोर्दाम्बभूवथुः / उपोर्दांबभूवथुः / उपोर्दामासथुः
उपोर्दाञ्चकृढ्वे / उपोर्दांचकृढ्वे / उपोर्दाम्बभूव / उपोर्दांबभूव / उपोर्दामास
उत्तम
उपोर्दाञ्चक्रे / उपोर्दांचक्रे / उपोर्दाम्बभूव / उपोर्दांबभूव / उपोर्दामास
उपोर्दाञ्चकृवहे / उपोर्दांचकृवहे / उपोर्दाम्बभूविव / उपोर्दांबभूविव / उपोर्दामासिव
उपोर्दाञ्चकृमहे / उपोर्दांचकृमहे / उपोर्दाम्बभूविम / उपोर्दांबभूविम / उपोर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपोर्दाञ्चक्रे / उपोर्दांचक्रे / उपोर्दाम्बभूवे / उपोर्दांबभूवे / उपोर्दामाहे
उपोर्दाञ्चक्राते / उपोर्दांचक्राते / उपोर्दाम्बभूवाते / उपोर्दांबभूवाते / उपोर्दामासाते
उपोर्दाञ्चक्रिरे / उपोर्दांचक्रिरे / उपोर्दाम्बभूविरे / उपोर्दांबभूविरे / उपोर्दामासिरे
मध्यम
उपोर्दाञ्चकृषे / उपोर्दांचकृषे / उपोर्दाम्बभूविषे / उपोर्दांबभूविषे / उपोर्दामासिषे
उपोर्दाञ्चक्राथे / उपोर्दांचक्राथे / उपोर्दाम्बभूवाथे / उपोर्दांबभूवाथे / उपोर्दामासाथे
उपोर्दाञ्चकृढ्वे / उपोर्दांचकृढ्वे / उपोर्दाम्बभूविध्वे / उपोर्दांबभूविध्वे / उपोर्दाम्बभूविढ्वे / उपोर्दांबभूविढ्वे / उपोर्दामासिध्वे
उत्तम
उपोर्दाञ्चक्रे / उपोर्दांचक्रे / उपोर्दाम्बभूवे / उपोर्दांबभूवे / उपोर्दामाहे
उपोर्दाञ्चकृवहे / उपोर्दांचकृवहे / उपोर्दाम्बभूविवहे / उपोर्दांबभूविवहे / उपोर्दामासिवहे
उपोर्दाञ्चकृमहे / उपोर्दांचकृमहे / उपोर्दाम्बभूविमहे / उपोर्दांबभूविमहे / उपोर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः