परा + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परोर्दाञ्चक्रे / परोर्दांचक्रे / परोर्दाम्बभूव / परोर्दांबभूव / परोर्दामास
परोर्दाञ्चक्राते / परोर्दांचक्राते / परोर्दाम्बभूवतुः / परोर्दांबभूवतुः / परोर्दामासतुः
परोर्दाञ्चक्रिरे / परोर्दांचक्रिरे / परोर्दाम्बभूवुः / परोर्दांबभूवुः / परोर्दामासुः
मध्यम
परोर्दाञ्चकृषे / परोर्दांचकृषे / परोर्दाम्बभूविथ / परोर्दांबभूविथ / परोर्दामासिथ
परोर्दाञ्चक्राथे / परोर्दांचक्राथे / परोर्दाम्बभूवथुः / परोर्दांबभूवथुः / परोर्दामासथुः
परोर्दाञ्चकृढ्वे / परोर्दांचकृढ्वे / परोर्दाम्बभूव / परोर्दांबभूव / परोर्दामास
उत्तम
परोर्दाञ्चक्रे / परोर्दांचक्रे / परोर्दाम्बभूव / परोर्दांबभूव / परोर्दामास
परोर्दाञ्चकृवहे / परोर्दांचकृवहे / परोर्दाम्बभूविव / परोर्दांबभूविव / परोर्दामासिव
परोर्दाञ्चकृमहे / परोर्दांचकृमहे / परोर्दाम्बभूविम / परोर्दांबभूविम / परोर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परोर्दाञ्चक्रे / परोर्दांचक्रे / परोर्दाम्बभूवे / परोर्दांबभूवे / परोर्दामाहे
परोर्दाञ्चक्राते / परोर्दांचक्राते / परोर्दाम्बभूवाते / परोर्दांबभूवाते / परोर्दामासाते
परोर्दाञ्चक्रिरे / परोर्दांचक्रिरे / परोर्दाम्बभूविरे / परोर्दांबभूविरे / परोर्दामासिरे
मध्यम
परोर्दाञ्चकृषे / परोर्दांचकृषे / परोर्दाम्बभूविषे / परोर्दांबभूविषे / परोर्दामासिषे
परोर्दाञ्चक्राथे / परोर्दांचक्राथे / परोर्दाम्बभूवाथे / परोर्दांबभूवाथे / परोर्दामासाथे
परोर्दाञ्चकृढ्वे / परोर्दांचकृढ्वे / परोर्दाम्बभूविध्वे / परोर्दांबभूविध्वे / परोर्दाम्बभूविढ्वे / परोर्दांबभूविढ्वे / परोर्दामासिध्वे
उत्तम
परोर्दाञ्चक्रे / परोर्दांचक्रे / परोर्दाम्बभूवे / परोर्दांबभूवे / परोर्दामाहे
परोर्दाञ्चकृवहे / परोर्दांचकृवहे / परोर्दाम्बभूविवहे / परोर्दांबभूविवहे / परोर्दामासिवहे
परोर्दाञ्चकृमहे / परोर्दांचकृमहे / परोर्दाम्बभूविमहे / परोर्दांबभूविमहे / परोर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः