दुस् + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरूर्दाञ्चक्रे / दुरूर्दांचक्रे / दुरूर्दाम्बभूव / दुरूर्दांबभूव / दुरूर्दामास
दुरूर्दाञ्चक्राते / दुरूर्दांचक्राते / दुरूर्दाम्बभूवतुः / दुरूर्दांबभूवतुः / दुरूर्दामासतुः
दुरूर्दाञ्चक्रिरे / दुरूर्दांचक्रिरे / दुरूर्दाम्बभूवुः / दुरूर्दांबभूवुः / दुरूर्दामासुः
मध्यम
दुरूर्दाञ्चकृषे / दुरूर्दांचकृषे / दुरूर्दाम्बभूविथ / दुरूर्दांबभूविथ / दुरूर्दामासिथ
दुरूर्दाञ्चक्राथे / दुरूर्दांचक्राथे / दुरूर्दाम्बभूवथुः / दुरूर्दांबभूवथुः / दुरूर्दामासथुः
दुरूर्दाञ्चकृढ्वे / दुरूर्दांचकृढ्वे / दुरूर्दाम्बभूव / दुरूर्दांबभूव / दुरूर्दामास
उत्तम
दुरूर्दाञ्चक्रे / दुरूर्दांचक्रे / दुरूर्दाम्बभूव / दुरूर्दांबभूव / दुरूर्दामास
दुरूर्दाञ्चकृवहे / दुरूर्दांचकृवहे / दुरूर्दाम्बभूविव / दुरूर्दांबभूविव / दुरूर्दामासिव
दुरूर्दाञ्चकृमहे / दुरूर्दांचकृमहे / दुरूर्दाम्बभूविम / दुरूर्दांबभूविम / दुरूर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरूर्दाञ्चक्रे / दुरूर्दांचक्रे / दुरूर्दाम्बभूवे / दुरूर्दांबभूवे / दुरूर्दामाहे
दुरूर्दाञ्चक्राते / दुरूर्दांचक्राते / दुरूर्दाम्बभूवाते / दुरूर्दांबभूवाते / दुरूर्दामासाते
दुरूर्दाञ्चक्रिरे / दुरूर्दांचक्रिरे / दुरूर्दाम्बभूविरे / दुरूर्दांबभूविरे / दुरूर्दामासिरे
मध्यम
दुरूर्दाञ्चकृषे / दुरूर्दांचकृषे / दुरूर्दाम्बभूविषे / दुरूर्दांबभूविषे / दुरूर्दामासिषे
दुरूर्दाञ्चक्राथे / दुरूर्दांचक्राथे / दुरूर्दाम्बभूवाथे / दुरूर्दांबभूवाथे / दुरूर्दामासाथे
दुरूर्दाञ्चकृढ्वे / दुरूर्दांचकृढ्वे / दुरूर्दाम्बभूविध्वे / दुरूर्दांबभूविध्वे / दुरूर्दाम्बभूविढ्वे / दुरूर्दांबभूविढ्वे / दुरूर्दामासिध्वे
उत्तम
दुरूर्दाञ्चक्रे / दुरूर्दांचक्रे / दुरूर्दाम्बभूवे / दुरूर्दांबभूवे / दुरूर्दामाहे
दुरूर्दाञ्चकृवहे / दुरूर्दांचकृवहे / दुरूर्दाम्बभूविवहे / दुरूर्दांबभूविवहे / दुरूर्दामासिवहे
दुरूर्दाञ्चकृमहे / दुरूर्दांचकृमहे / दुरूर्दाम्बभूविमहे / दुरूर्दांबभूविमहे / दुरूर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः