ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्दाञ्चक्रे / ऊर्दांचक्रे / ऊर्दाम्बभूव / ऊर्दांबभूव / ऊर्दामास
ऊर्दाञ्चक्राते / ऊर्दांचक्राते / ऊर्दाम्बभूवतुः / ऊर्दांबभूवतुः / ऊर्दामासतुः
ऊर्दाञ्चक्रिरे / ऊर्दांचक्रिरे / ऊर्दाम्बभूवुः / ऊर्दांबभूवुः / ऊर्दामासुः
मध्यम
ऊर्दाञ्चकृषे / ऊर्दांचकृषे / ऊर्दाम्बभूविथ / ऊर्दांबभूविथ / ऊर्दामासिथ
ऊर्दाञ्चक्राथे / ऊर्दांचक्राथे / ऊर्दाम्बभूवथुः / ऊर्दांबभूवथुः / ऊर्दामासथुः
ऊर्दाञ्चकृढ्वे / ऊर्दांचकृढ्वे / ऊर्दाम्बभूव / ऊर्दांबभूव / ऊर्दामास
उत्तम
ऊर्दाञ्चक्रे / ऊर्दांचक्रे / ऊर्दाम्बभूव / ऊर्दांबभूव / ऊर्दामास
ऊर्दाञ्चकृवहे / ऊर्दांचकृवहे / ऊर्दाम्बभूविव / ऊर्दांबभूविव / ऊर्दामासिव
ऊर्दाञ्चकृमहे / ऊर्दांचकृमहे / ऊर्दाम्बभूविम / ऊर्दांबभूविम / ऊर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्दाञ्चक्रे / ऊर्दांचक्रे / ऊर्दाम्बभूवे / ऊर्दांबभूवे / ऊर्दामाहे
ऊर्दाञ्चक्राते / ऊर्दांचक्राते / ऊर्दाम्बभूवाते / ऊर्दांबभूवाते / ऊर्दामासाते
ऊर्दाञ्चक्रिरे / ऊर्दांचक्रिरे / ऊर्दाम्बभूविरे / ऊर्दांबभूविरे / ऊर्दामासिरे
मध्यम
ऊर्दाञ्चकृषे / ऊर्दांचकृषे / ऊर्दाम्बभूविषे / ऊर्दांबभूविषे / ऊर्दामासिषे
ऊर्दाञ्चक्राथे / ऊर्दांचक्राथे / ऊर्दाम्बभूवाथे / ऊर्दांबभूवाथे / ऊर्दामासाथे
ऊर्दाञ्चकृढ्वे / ऊर्दांचकृढ्वे / ऊर्दाम्बभूविध्वे / ऊर्दांबभूविध्वे / ऊर्दाम्बभूविढ्वे / ऊर्दांबभूविढ्वे / ऊर्दामासिध्वे
उत्तम
ऊर्दाञ्चक्रे / ऊर्दांचक्रे / ऊर्दाम्बभूवे / ऊर्दांबभूवे / ऊर्दामाहे
ऊर्दाञ्चकृवहे / ऊर्दांचकृवहे / ऊर्दाम्बभूविवहे / ऊर्दांबभूविवहे / ऊर्दामासिवहे
ऊर्दाञ्चकृमहे / ऊर्दांचकृमहे / ऊर्दाम्बभूविमहे / ऊर्दांबभूविमहे / ऊर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः