कृदन्तरूपाणि - सु + शुभ् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशोभनम्
अनीयर्
सुशोभनीयः - सुशोभनीया
ण्वुल्
सुशोभकः - सुशोभिका
तुमुँन्
सुशोभितुम्
तव्य
सुशोभितव्यः - सुशोभितव्या
तृच्
सुशोभिता - सुशोभित्री
ल्यप्
सुशुभ्य
क्तवतुँ
सुशुभितवान् - सुशुभितवती
क्त
सुशुभितः - सुशुभिता
शतृँ
सुशुभन् - सुशुभन्ती / सुशुभती
ण्यत्
सुशोभ्यः - सुशोभ्या
घञ्
सुशोभः
सुशुभः - सुशुभा
क्तिन्
सुशुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः