कृदन्तरूपाणि - परि + शुभ् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशोभनम्
अनीयर्
परिशोभनीयः - परिशोभनीया
ण्वुल्
परिशोभकः - परिशोभिका
तुमुँन्
परिशोभितुम्
तव्य
परिशोभितव्यः - परिशोभितव्या
तृच्
परिशोभिता - परिशोभित्री
ल्यप्
परिशुभ्य
क्तवतुँ
परिशुभितवान् - परिशुभितवती
क्त
परिशुभितः - परिशुभिता
शतृँ
परिशुभन् - परिशुभन्ती / परिशुभती
ण्यत्
परिशोभ्यः - परिशोभ्या
घञ्
परिशोभः
परिशुभः - परिशुभा
क्तिन्
परिशुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः