कृदन्तरूपाणि - अभि + शुभ् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशोभनम्
अनीयर्
अभिशोभनीयः - अभिशोभनीया
ण्वुल्
अभिशोभकः - अभिशोभिका
तुमुँन्
अभिशोभितुम्
तव्य
अभिशोभितव्यः - अभिशोभितव्या
तृच्
अभिशोभिता - अभिशोभित्री
ल्यप्
अभिशुभ्य
क्तवतुँ
अभिशुभितवान् - अभिशुभितवती
क्त
अभिशुभितः - अभिशुभिता
शतृँ
अभिशुभन् - अभिशुभन्ती / अभिशुभती
ण्यत्
अभिशोभ्यः - अभिशोभ्या
घञ्
अभिशोभः
अभिशुभः - अभिशुभा
क्तिन्
अभिशुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः