कृदन्तरूपाणि - उत् + शुभ् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छोभनम् / उच्शोभनम्
अनीयर्
उच्छोभनीयः / उच्शोभनीयः - उच्छोभनीया / उच्शोभनीया
ण्वुल्
उच्छोभकः / उच्शोभकः - उच्छोभिका / उच्शोभिका
तुमुँन्
उच्छोभितुम् / उच्शोभितुम्
तव्य
उच्छोभितव्यः / उच्शोभितव्यः - उच्छोभितव्या / उच्शोभितव्या
तृच्
उच्छोभिता / उच्शोभिता - उच्छोभित्री / उच्शोभित्री
ल्यप्
उच्छुभ्य / उच्शुभ्य
क्तवतुँ
उच्छुभितवान् / उच्शुभितवान् - उच्छुभितवती / उच्शुभितवती
क्त
उच्छुभितः / उच्शुभितः - उच्छुभिता / उच्शुभिता
शतृँ
उच्छुभन् / उच्शुभन् - उच्छुभन्ती / उच्छुभती / उच्शुभन्ती / उच्शुभती
ण्यत्
उच्छोभ्यः / उच्शोभ्यः - उच्छोभ्या / उच्शोभ्या
घञ्
उच्छोभः / उच्शोभः
उच्छुभः / उच्शुभः - उच्छुभा / उच्शुभा
क्तिन्
उच्छुब्धिः / उच्शुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः