कृदन्तरूपाणि - उप + शुभ् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशोभनम्
अनीयर्
उपशोभनीयः - उपशोभनीया
ण्वुल्
उपशोभकः - उपशोभिका
तुमुँन्
उपशोभितुम्
तव्य
उपशोभितव्यः - उपशोभितव्या
तृच्
उपशोभिता - उपशोभित्री
ल्यप्
उपशुभ्य
क्तवतुँ
उपशुभितवान् - उपशुभितवती
क्त
उपशुभितः - उपशुभिता
शतृँ
उपशुभन् - उपशुभन्ती / उपशुभती
ण्यत्
उपशोभ्यः - उपशोभ्या
घञ्
उपशोभः
उपशुभः - उपशुभा
क्तिन्
उपशुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः