कृदन्तरूपाणि - सम् + शुभ् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशोभनम्
अनीयर्
संशोभनीयः - संशोभनीया
ण्वुल्
संशोभकः - संशोभिका
तुमुँन्
संशोभितुम्
तव्य
संशोभितव्यः - संशोभितव्या
तृच्
संशोभिता - संशोभित्री
ल्यप्
संशुभ्य
क्तवतुँ
संशुभितवान् - संशुभितवती
क्त
संशुभितः - संशुभिता
शतृँ
संशुभन् - संशुभन्ती / संशुभती
ण्यत्
संशोभ्यः - संशोभ्या
घञ्
संशोभः
संशुभः - संशुभा
क्तिन्
संशुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः