कृदन्तरूपाणि - अति + शुभ् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिशोभनम्
अनीयर्
अतिशोभनीयः - अतिशोभनीया
ण्वुल्
अतिशोभकः - अतिशोभिका
तुमुँन्
अतिशोभितुम्
तव्य
अतिशोभितव्यः - अतिशोभितव्या
तृच्
अतिशोभिता - अतिशोभित्री
ल्यप्
अतिशुभ्य
क्तवतुँ
अतिशुभितवान् - अतिशुभितवती
क्त
अतिशुभितः - अतिशुभिता
शतृँ
अतिशुभन् - अतिशुभन्ती / अतिशुभती
ण्यत्
अतिशोभ्यः - अतिशोभ्या
घञ्
अतिशोभः
अतिशुभः - अतिशुभा
क्तिन्
अतिशुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः