कृदन्तरूपाणि - नि + शुभ् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशोभनम्
अनीयर्
निशोभनीयः - निशोभनीया
ण्वुल्
निशोभकः - निशोभिका
तुमुँन्
निशोभितुम्
तव्य
निशोभितव्यः - निशोभितव्या
तृच्
निशोभिता - निशोभित्री
ल्यप्
निशुभ्य
क्तवतुँ
निशुभितवान् - निशुभितवती
क्त
निशुभितः - निशुभिता
शतृँ
निशुभन् - निशुभन्ती / निशुभती
ण्यत्
निशोभ्यः - निशोभ्या
घञ्
निशोभः
निशुभः - निशुभा
क्तिन्
निशुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः