कृदन्तरूपाणि - निर् + शुभ् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशोभनम् / निश्शोभनम्
अनीयर्
निःशोभनीयः / निश्शोभनीयः - निःशोभनीया / निश्शोभनीया
ण्वुल्
निःशोभकः / निश्शोभकः - निःशोभिका / निश्शोभिका
तुमुँन्
निःशोभितुम् / निश्शोभितुम्
तव्य
निःशोभितव्यः / निश्शोभितव्यः - निःशोभितव्या / निश्शोभितव्या
तृच्
निःशोभिता / निश्शोभिता - निःशोभित्री / निश्शोभित्री
ल्यप्
निःशुभ्य / निश्शुभ्य
क्तवतुँ
निःशुभितवान् / निश्शुभितवान् - निःशुभितवती / निश्शुभितवती
क्त
निःशुभितः / निश्शुभितः - निःशुभिता / निश्शुभिता
शतृँ
निःशुभन् / निश्शुभन् - निःशुभन्ती / निःशुभती / निश्शुभन्ती / निश्शुभती
ण्यत्
निःशोभ्यः / निश्शोभ्यः - निःशोभ्या / निश्शोभ्या
घञ्
निःशोभः / निश्शोभः
निःशुभः / निश्शुभः - निःशुभा / निश्शुभा
क्तिन्
निःशुब्धिः / निश्शुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः