कृदन्तरूपाणि - प्रति + शुभ् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशोभनम्
अनीयर्
प्रतिशोभनीयः - प्रतिशोभनीया
ण्वुल्
प्रतिशोभकः - प्रतिशोभिका
तुमुँन्
प्रतिशोभितुम्
तव्य
प्रतिशोभितव्यः - प्रतिशोभितव्या
तृच्
प्रतिशोभिता - प्रतिशोभित्री
ल्यप्
प्रतिशुभ्य
क्तवतुँ
प्रतिशुभितवान् - प्रतिशुभितवती
क्त
प्रतिशुभितः - प्रतिशुभिता
शतृँ
प्रतिशुभन् - प्रतिशुभन्ती / प्रतिशुभती
ण्यत्
प्रतिशोभ्यः - प्रतिशोभ्या
घञ्
प्रतिशोभः
प्रतिशुभः - प्रतिशुभा
क्तिन्
प्रतिशुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः