कृदन्तरूपाणि - प्र + शुभ् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशोभनम्
अनीयर्
प्रशोभनीयः - प्रशोभनीया
ण्वुल्
प्रशोभकः - प्रशोभिका
तुमुँन्
प्रशोभितुम्
तव्य
प्रशोभितव्यः - प्रशोभितव्या
तृच्
प्रशोभिता - प्रशोभित्री
ल्यप्
प्रशुभ्य
क्तवतुँ
प्रशुभितवान् - प्रशुभितवती
क्त
प्रशुभितः - प्रशुभिता
शतृँ
प्रशुभन् - प्रशुभन्ती / प्रशुभती
ण्यत्
प्रशोभ्यः - प्रशोभ्या
घञ्
प्रशोभः
प्रशुभः - प्रशुभा
क्तिन्
प्रशुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः