कृदन्तरूपाणि - दुस् + शुभ् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशोभनम् / दुश्शोभनम्
अनीयर्
दुःशोभनीयः / दुश्शोभनीयः - दुःशोभनीया / दुश्शोभनीया
ण्वुल्
दुःशोभकः / दुश्शोभकः - दुःशोभिका / दुश्शोभिका
तुमुँन्
दुःशोभितुम् / दुश्शोभितुम्
तव्य
दुःशोभितव्यः / दुश्शोभितव्यः - दुःशोभितव्या / दुश्शोभितव्या
तृच्
दुःशोभिता / दुश्शोभिता - दुःशोभित्री / दुश्शोभित्री
ल्यप्
दुःशुभ्य / दुश्शुभ्य
क्तवतुँ
दुःशुभितवान् / दुश्शुभितवान् - दुःशुभितवती / दुश्शुभितवती
क्त
दुःशुभितः / दुश्शुभितः - दुःशुभिता / दुश्शुभिता
शतृँ
दुःशुभन् / दुश्शुभन् - दुःशुभन्ती / दुःशुभती / दुश्शुभन्ती / दुश्शुभती
ण्यत्
दुःशोभ्यः / दुश्शोभ्यः - दुःशोभ्या / दुश्शोभ्या
घञ्
दुःशोभः / दुश्शोभः
दुःशुभः / दुश्शुभः - दुःशुभा / दुश्शुभा
क्तिन्
दुःशुब्धिः / दुश्शुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः