कृदन्तरूपाणि - अधि + शुभ् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशोभनम्
अनीयर्
अधिशोभनीयः - अधिशोभनीया
ण्वुल्
अधिशोभकः - अधिशोभिका
तुमुँन्
अधिशोभितुम्
तव्य
अधिशोभितव्यः - अधिशोभितव्या
तृच्
अधिशोभिता - अधिशोभित्री
ल्यप्
अधिशुभ्य
क्तवतुँ
अधिशुभितवान् - अधिशुभितवती
क्त
अधिशुभितः - अधिशुभिता
शतृँ
अधिशुभन् - अधिशुभन्ती / अधिशुभती
ण्यत्
अधिशोभ्यः - अधिशोभ्या
घञ्
अधिशोभः
अधिशुभः - अधिशुभा
क्तिन्
अधिशुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः