कृदन्तरूपाणि - सु + विध् - विधँ विधाने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवेधनम्
अनीयर्
सुवेधनीयः - सुवेधनीया
ण्वुल्
सुवेधकः - सुवेधिका
तुमुँन्
सुवेधितुम्
तव्य
सुवेधितव्यः - सुवेधितव्या
तृच्
सुवेधिता - सुवेधित्री
ल्यप्
सुविध्य
क्तवतुँ
सुविधितवान् - सुविधितवती
क्त
सुविधितः - सुविधिता
शतृँ
सुविधन् - सुविधन्ती / सुविधती
ण्यत्
सुवेध्यः - सुवेध्या
घञ्
सुवेधः
सुविधः - सुविधा
क्तिन्
सुविद्धिः


सनादि प्रत्ययाः

उपसर्गाः