कृदन्तरूपाणि - सम् + विध् - विधँ विधाने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेधनम् / संवेधनम्
अनीयर्
सव्ँवेधनीयः / संवेधनीयः - सव्ँवेधनीया / संवेधनीया
ण्वुल्
सव्ँवेधकः / संवेधकः - सव्ँवेधिका / संवेधिका
तुमुँन्
सव्ँवेधितुम् / संवेधितुम्
तव्य
सव्ँवेधितव्यः / संवेधितव्यः - सव्ँवेधितव्या / संवेधितव्या
तृच्
सव्ँवेधिता / संवेधिता - सव्ँवेधित्री / संवेधित्री
ल्यप्
सव्ँविध्य / संविध्य
क्तवतुँ
सव्ँविधितवान् / संविधितवान् - सव्ँविधितवती / संविधितवती
क्त
सव्ँविधितः / संविधितः - सव्ँविधिता / संविधिता
शतृँ
सव्ँविधन् / संविधन् - सव्ँविधन्ती / सव्ँविधती / संविधन्ती / संविधती
ण्यत्
सव्ँवेध्यः / संवेध्यः - सव्ँवेध्या / संवेध्या
घञ्
सव्ँवेधः / संवेधः
सव्ँविधः / संविधः - सव्ँविधा / संविधा
क्तिन्
सव्ँविद्धिः / संविद्धिः


सनादि प्रत्ययाः

उपसर्गाः