कृदन्तरूपाणि - अभि + विध् - विधँ विधाने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवेधनम्
अनीयर्
अभिवेधनीयः - अभिवेधनीया
ण्वुल्
अभिवेधकः - अभिवेधिका
तुमुँन्
अभिवेधितुम्
तव्य
अभिवेधितव्यः - अभिवेधितव्या
तृच्
अभिवेधिता - अभिवेधित्री
ल्यप्
अभिविध्य
क्तवतुँ
अभिविधितवान् - अभिविधितवती
क्त
अभिविधितः - अभिविधिता
शतृँ
अभिविधन् - अभिविधन्ती / अभिविधती
ण्यत्
अभिवेध्यः - अभिवेध्या
घञ्
अभिवेधः
अभिविधः - अभिविधा
क्तिन्
अभिविद्धिः


सनादि प्रत्ययाः

उपसर्गाः