कृदन्तरूपाणि - दुस् + विध् - विधँ विधाने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वेधनम्
अनीयर्
दुर्वेधनीयः - दुर्वेधनीया
ण्वुल्
दुर्वेधकः - दुर्वेधिका
तुमुँन्
दुर्वेधितुम्
तव्य
दुर्वेधितव्यः - दुर्वेधितव्या
तृच्
दुर्वेधिता - दुर्वेधित्री
ल्यप्
दुर्विध्य
क्तवतुँ
दुर्विधितवान् - दुर्विधितवती
क्त
दुर्विधितः - दुर्विधिता
शतृँ
दुर्विधन् - दुर्विधन्ती / दुर्विधती
ण्यत्
दुर्वेध्यः - दुर्वेध्या
घञ्
दुर्वेधः
दुर्विधः - दुर्विधा
क्तिन्
दुर्विद्धिः


सनादि प्रत्ययाः

उपसर्गाः