कृदन्तरूपाणि - उत् + विध् - विधँ विधाने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वेधनम्
अनीयर्
उद्वेधनीयः - उद्वेधनीया
ण्वुल्
उद्वेधकः - उद्वेधिका
तुमुँन्
उद्वेधितुम्
तव्य
उद्वेधितव्यः - उद्वेधितव्या
तृच्
उद्वेधिता - उद्वेधित्री
ल्यप्
उद्विध्य
क्तवतुँ
उद्विधितवान् - उद्विधितवती
क्त
उद्विधितः - उद्विधिता
शतृँ
उद्विधन् - उद्विधन्ती / उद्विधती
ण्यत्
उद्वेध्यः - उद्वेध्या
घञ्
उद्वेधः
उद्विधः - उद्विधा
क्तिन्
उद्विद्धिः


सनादि प्रत्ययाः

उपसर्गाः