कृदन्तरूपाणि - अव + विध् - विधँ विधाने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अववेधनम्
अनीयर्
अववेधनीयः - अववेधनीया
ण्वुल्
अववेधकः - अववेधिका
तुमुँन्
अववेधितुम्
तव्य
अववेधितव्यः - अववेधितव्या
तृच्
अववेधिता - अववेधित्री
ल्यप्
अवविध्य
क्तवतुँ
अवविधितवान् - अवविधितवती
क्त
अवविधितः - अवविधिता
शतृँ
अवविधन् - अवविधन्ती / अवविधती
ण्यत्
अववेध्यः - अववेध्या
घञ्
अववेधः
अवविधः - अवविधा
क्तिन्
अवविद्धिः


सनादि प्रत्ययाः

उपसर्गाः