कृदन्तरूपाणि - परि + विध् - विधँ विधाने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवेधनम्
अनीयर्
परिवेधनीयः - परिवेधनीया
ण्वुल्
परिवेधकः - परिवेधिका
तुमुँन्
परिवेधितुम्
तव्य
परिवेधितव्यः - परिवेधितव्या
तृच्
परिवेधिता - परिवेधित्री
ल्यप्
परिविध्य
क्तवतुँ
परिविधितवान् - परिविधितवती
क्त
परिविधितः - परिविधिता
शतृँ
परिविधन् - परिविधन्ती / परिविधती
ण्यत्
परिवेध्यः - परिवेध्या
घञ्
परिवेधः
परिविधः - परिविधा
क्तिन्
परिविद्धिः


सनादि प्रत्ययाः

उपसर्गाः