कृदन्तरूपाणि - प्रति + विध् - विधँ विधाने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवेधनम्
अनीयर्
प्रतिवेधनीयः - प्रतिवेधनीया
ण्वुल्
प्रतिवेधकः - प्रतिवेधिका
तुमुँन्
प्रतिवेधितुम्
तव्य
प्रतिवेधितव्यः - प्रतिवेधितव्या
तृच्
प्रतिवेधिता - प्रतिवेधित्री
ल्यप्
प्रतिविध्य
क्तवतुँ
प्रतिविधितवान् - प्रतिविधितवती
क्त
प्रतिविधितः - प्रतिविधिता
शतृँ
प्रतिविधन् - प्रतिविधन्ती / प्रतिविधती
ण्यत्
प्रतिवेध्यः - प्रतिवेध्या
घञ्
प्रतिवेधः
प्रतिविधः - प्रतिविधा
क्तिन्
प्रतिविद्धिः


सनादि प्रत्ययाः

उपसर्गाः