कृदन्तरूपाणि - अप + विध् - विधँ विधाने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवेधनम्
अनीयर्
अपवेधनीयः - अपवेधनीया
ण्वुल्
अपवेधकः - अपवेधिका
तुमुँन्
अपवेधितुम्
तव्य
अपवेधितव्यः - अपवेधितव्या
तृच्
अपवेधिता - अपवेधित्री
ल्यप्
अपविध्य
क्तवतुँ
अपविधितवान् - अपविधितवती
क्त
अपविधितः - अपविधिता
शतृँ
अपविधन् - अपविधन्ती / अपविधती
ण्यत्
अपवेध्यः - अपवेध्या
घञ्
अपवेधः
अपविधः - अपविधा
क्तिन्
अपविद्धिः


सनादि प्रत्ययाः

उपसर्गाः