कृदन्तरूपाणि - प्र + विध् - विधँ विधाने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवेधनम्
अनीयर्
प्रवेधनीयः - प्रवेधनीया
ण्वुल्
प्रवेधकः - प्रवेधिका
तुमुँन्
प्रवेधितुम्
तव्य
प्रवेधितव्यः - प्रवेधितव्या
तृच्
प्रवेधिता - प्रवेधित्री
ल्यप्
प्रविध्य
क्तवतुँ
प्रविधितवान् - प्रविधितवती
क्त
प्रविधितः - प्रविधिता
शतृँ
प्रविधन् - प्रविधन्ती / प्रविधती
ण्यत्
प्रवेध्यः - प्रवेध्या
घञ्
प्रवेधः
प्रविधः - प्रविधा
क्तिन्
प्रविद्धिः


सनादि प्रत्ययाः

उपसर्गाः