कृदन्तरूपाणि - परा + विध् - विधँ विधाने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावेधनम्
अनीयर्
परावेधनीयः - परावेधनीया
ण्वुल्
परावेधकः - परावेधिका
तुमुँन्
परावेधितुम्
तव्य
परावेधितव्यः - परावेधितव्या
तृच्
परावेधिता - परावेधित्री
ल्यप्
पराविध्य
क्तवतुँ
पराविधितवान् - पराविधितवती
क्त
पराविधितः - पराविधिता
शतृँ
पराविधन् - पराविधन्ती / पराविधती
ण्यत्
परावेध्यः - परावेध्या
घञ्
परावेधः
पराविधः - पराविधा
क्तिन्
पराविद्धिः


सनादि प्रत्ययाः

उपसर्गाः