कृदन्तरूपाणि - वि + विध् - विधँ विधाने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवेधनम्
अनीयर्
विवेधनीयः - विवेधनीया
ण्वुल्
विवेधकः - विवेधिका
तुमुँन्
विवेधितुम्
तव्य
विवेधितव्यः - विवेधितव्या
तृच्
विवेधिता - विवेधित्री
ल्यप्
विविध्य
क्तवतुँ
विविधितवान् - विविधितवती
क्त
विविधितः - विविधिता
शतृँ
विविधन् - विविधन्ती / विविधती
ण्यत्
विवेध्यः - विवेध्या
घञ्
विवेधः
विविधः - विविधा
क्तिन्
विविद्धिः


सनादि प्रत्ययाः

उपसर्गाः