कृदन्तरूपाणि - नि + विध् - विधँ विधाने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवेधनम्
अनीयर्
निवेधनीयः - निवेधनीया
ण्वुल्
निवेधकः - निवेधिका
तुमुँन्
निवेधितुम्
तव्य
निवेधितव्यः - निवेधितव्या
तृच्
निवेधिता - निवेधित्री
ल्यप्
निविध्य
क्तवतुँ
निविधितवान् - निविधितवती
क्त
निविधितः - निविधिता
शतृँ
निविधन् - निविधन्ती / निविधती
ण्यत्
निवेध्यः - निवेध्या
घञ्
निवेधः
निविधः - निविधा
क्तिन्
निविद्धिः


सनादि प्रत्ययाः

उपसर्गाः