कृदन्तरूपाणि - सु + म्लेच्छ् - म्लेछँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुम्लेच्छनम्
अनीयर्
सुम्लेच्छनीयः - सुम्लेच्छनीया
ण्वुल्
सुम्लेच्छकः - सुम्लेच्छिका
तुमुँन्
सुम्लेच्छितुम्
तव्य
सुम्लेच्छितव्यः - सुम्लेच्छितव्या
तृच्
सुम्लेच्छिता - सुम्लेच्छित्री
ल्यप्
सुम्लेच्छ्य
क्तवतुँ
सुम्लिष्टवान् / सुम्लेच्छितवान् - सुम्लिष्टवती / सुम्लेच्छितवती
क्त
सुम्लिष्टः / सुम्लेच्छितः - सुम्लिष्टा / सुम्लेच्छिता
शतृँ
सुम्लेच्छन् - सुम्लेच्छन्ती
ण्यत्
सुम्लेच्छ्यः - सुम्लेच्छ्या
अच्
सुम्लेच्छः - सुम्लेच्छा
घञ्
सुम्लेच्छः
क्तिन्
सुम्लेष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः